Declension table of ?sairāvat

Deva

MasculineSingularDualPlural
Nominativesairāvān sairāvantau sairāvantaḥ
Vocativesairāvan sairāvantau sairāvantaḥ
Accusativesairāvantam sairāvantau sairāvataḥ
Instrumentalsairāvatā sairāvadbhyām sairāvadbhiḥ
Dativesairāvate sairāvadbhyām sairāvadbhyaḥ
Ablativesairāvataḥ sairāvadbhyām sairāvadbhyaḥ
Genitivesairāvataḥ sairāvatoḥ sairāvatām
Locativesairāvati sairāvatoḥ sairāvatsu

Compound sairāvat -

Adverb -sairāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria