Declension table of ?sainyapṛṣṭhabhāga

Deva

MasculineSingularDualPlural
Nominativesainyapṛṣṭhabhāgaḥ sainyapṛṣṭhabhāgau sainyapṛṣṭhabhāgāḥ
Vocativesainyapṛṣṭhabhāga sainyapṛṣṭhabhāgau sainyapṛṣṭhabhāgāḥ
Accusativesainyapṛṣṭhabhāgam sainyapṛṣṭhabhāgau sainyapṛṣṭhabhāgān
Instrumentalsainyapṛṣṭhabhāgena sainyapṛṣṭhabhāgābhyām sainyapṛṣṭhabhāgaiḥ sainyapṛṣṭhabhāgebhiḥ
Dativesainyapṛṣṭhabhāgāya sainyapṛṣṭhabhāgābhyām sainyapṛṣṭhabhāgebhyaḥ
Ablativesainyapṛṣṭhabhāgāt sainyapṛṣṭhabhāgābhyām sainyapṛṣṭhabhāgebhyaḥ
Genitivesainyapṛṣṭhabhāgasya sainyapṛṣṭhabhāgayoḥ sainyapṛṣṭhabhāgānām
Locativesainyapṛṣṭhabhāge sainyapṛṣṭhabhāgayoḥ sainyapṛṣṭhabhāgeṣu

Compound sainyapṛṣṭhabhāga -

Adverb -sainyapṛṣṭhabhāgam -sainyapṛṣṭhabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria