Declension table of ?sainyaniveśabhūmi

Deva

FeminineSingularDualPlural
Nominativesainyaniveśabhūmiḥ sainyaniveśabhūmī sainyaniveśabhūmayaḥ
Vocativesainyaniveśabhūme sainyaniveśabhūmī sainyaniveśabhūmayaḥ
Accusativesainyaniveśabhūmim sainyaniveśabhūmī sainyaniveśabhūmīḥ
Instrumentalsainyaniveśabhūmyā sainyaniveśabhūmibhyām sainyaniveśabhūmibhiḥ
Dativesainyaniveśabhūmyai sainyaniveśabhūmaye sainyaniveśabhūmibhyām sainyaniveśabhūmibhyaḥ
Ablativesainyaniveśabhūmyāḥ sainyaniveśabhūmeḥ sainyaniveśabhūmibhyām sainyaniveśabhūmibhyaḥ
Genitivesainyaniveśabhūmyāḥ sainyaniveśabhūmeḥ sainyaniveśabhūmyoḥ sainyaniveśabhūmīnām
Locativesainyaniveśabhūmyām sainyaniveśabhūmau sainyaniveśabhūmyoḥ sainyaniveśabhūmiṣu

Compound sainyaniveśabhūmi -

Adverb -sainyaniveśabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria