Declension table of ?sainyādhyakṣa

Deva

MasculineSingularDualPlural
Nominativesainyādhyakṣaḥ sainyādhyakṣau sainyādhyakṣāḥ
Vocativesainyādhyakṣa sainyādhyakṣau sainyādhyakṣāḥ
Accusativesainyādhyakṣam sainyādhyakṣau sainyādhyakṣān
Instrumentalsainyādhyakṣeṇa sainyādhyakṣābhyām sainyādhyakṣaiḥ sainyādhyakṣebhiḥ
Dativesainyādhyakṣāya sainyādhyakṣābhyām sainyādhyakṣebhyaḥ
Ablativesainyādhyakṣāt sainyādhyakṣābhyām sainyādhyakṣebhyaḥ
Genitivesainyādhyakṣasya sainyādhyakṣayoḥ sainyādhyakṣāṇām
Locativesainyādhyakṣe sainyādhyakṣayoḥ sainyādhyakṣeṣu

Compound sainyādhyakṣa -

Adverb -sainyādhyakṣam -sainyādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria