Declension table of ?saindūra

Deva

MasculineSingularDualPlural
Nominativesaindūraḥ saindūrau saindūrāḥ
Vocativesaindūra saindūrau saindūrāḥ
Accusativesaindūram saindūrau saindūrān
Instrumentalsaindūreṇa saindūrābhyām saindūraiḥ saindūrebhiḥ
Dativesaindūrāya saindūrābhyām saindūrebhyaḥ
Ablativesaindūrāt saindūrābhyām saindūrebhyaḥ
Genitivesaindūrasya saindūrayoḥ saindūrāṇām
Locativesaindūre saindūrayoḥ saindūreṣu

Compound saindūra -

Adverb -saindūram -saindūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria