Declension table of ?saindhukṣita

Deva

NeuterSingularDualPlural
Nominativesaindhukṣitam saindhukṣite saindhukṣitāni
Vocativesaindhukṣita saindhukṣite saindhukṣitāni
Accusativesaindhukṣitam saindhukṣite saindhukṣitāni
Instrumentalsaindhukṣitena saindhukṣitābhyām saindhukṣitaiḥ
Dativesaindhukṣitāya saindhukṣitābhyām saindhukṣitebhyaḥ
Ablativesaindhukṣitāt saindhukṣitābhyām saindhukṣitebhyaḥ
Genitivesaindhukṣitasya saindhukṣitayoḥ saindhukṣitānām
Locativesaindhukṣite saindhukṣitayoḥ saindhukṣiteṣu

Compound saindhukṣita -

Adverb -saindhukṣitam -saindhukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria