Declension table of ?saindhavāraṇya

Deva

NeuterSingularDualPlural
Nominativesaindhavāraṇyam saindhavāraṇye saindhavāraṇyāni
Vocativesaindhavāraṇya saindhavāraṇye saindhavāraṇyāni
Accusativesaindhavāraṇyam saindhavāraṇye saindhavāraṇyāni
Instrumentalsaindhavāraṇyena saindhavāraṇyābhyām saindhavāraṇyaiḥ
Dativesaindhavāraṇyāya saindhavāraṇyābhyām saindhavāraṇyebhyaḥ
Ablativesaindhavāraṇyāt saindhavāraṇyābhyām saindhavāraṇyebhyaḥ
Genitivesaindhavāraṇyasya saindhavāraṇyayoḥ saindhavāraṇyānām
Locativesaindhavāraṇye saindhavāraṇyayoḥ saindhavāraṇyeṣu

Compound saindhavāraṇya -

Adverb -saindhavāraṇyam -saindhavāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria