Declension table of ?sainaka

Deva

NeuterSingularDualPlural
Nominativesainakam sainake sainakāni
Vocativesainaka sainake sainakāni
Accusativesainakam sainake sainakāni
Instrumentalsainakena sainakābhyām sainakaiḥ
Dativesainakāya sainakābhyām sainakebhyaḥ
Ablativesainakāt sainakābhyām sainakebhyaḥ
Genitivesainakasya sainakayoḥ sainakānām
Locativesainake sainakayoḥ sainakeṣu

Compound sainaka -

Adverb -sainakam -sainakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria