Declension table of ?sainānīka

Deva

NeuterSingularDualPlural
Nominativesainānīkam sainānīke sainānīkāni
Vocativesainānīka sainānīke sainānīkāni
Accusativesainānīkam sainānīke sainānīkāni
Instrumentalsainānīkena sainānīkābhyām sainānīkaiḥ
Dativesainānīkāya sainānīkābhyām sainānīkebhyaḥ
Ablativesainānīkāt sainānīkābhyām sainānīkebhyaḥ
Genitivesainānīkasya sainānīkayoḥ sainānīkānām
Locativesainānīke sainānīkayoḥ sainānīkeṣu

Compound sainānīka -

Adverb -sainānīkam -sainānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria