Declension table of ?sainānīka

Deva

MasculineSingularDualPlural
Nominativesainānīkaḥ sainānīkau sainānīkāḥ
Vocativesainānīka sainānīkau sainānīkāḥ
Accusativesainānīkam sainānīkau sainānīkān
Instrumentalsainānīkena sainānīkābhyām sainānīkaiḥ sainānīkebhiḥ
Dativesainānīkāya sainānīkābhyām sainānīkebhyaḥ
Ablativesainānīkāt sainānīkābhyām sainānīkebhyaḥ
Genitivesainānīkasya sainānīkayoḥ sainānīkānām
Locativesainānīke sainānīkayoḥ sainānīkeṣu

Compound sainānīka -

Adverb -sainānīkam -sainānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria