Declension table of ?saikayatavidha

Deva

MasculineSingularDualPlural
Nominativesaikayatavidhaḥ saikayatavidhau saikayatavidhāḥ
Vocativesaikayatavidha saikayatavidhau saikayatavidhāḥ
Accusativesaikayatavidham saikayatavidhau saikayatavidhān
Instrumentalsaikayatavidhena saikayatavidhābhyām saikayatavidhaiḥ saikayatavidhebhiḥ
Dativesaikayatavidhāya saikayatavidhābhyām saikayatavidhebhyaḥ
Ablativesaikayatavidhāt saikayatavidhābhyām saikayatavidhebhyaḥ
Genitivesaikayatavidhasya saikayatavidhayoḥ saikayatavidhānām
Locativesaikayatavidhe saikayatavidhayoḥ saikayatavidheṣu

Compound saikayatavidha -

Adverb -saikayatavidham -saikayatavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria