Declension table of ?saikateṣṭa

Deva

NeuterSingularDualPlural
Nominativesaikateṣṭam saikateṣṭe saikateṣṭāni
Vocativesaikateṣṭa saikateṣṭe saikateṣṭāni
Accusativesaikateṣṭam saikateṣṭe saikateṣṭāni
Instrumentalsaikateṣṭena saikateṣṭābhyām saikateṣṭaiḥ
Dativesaikateṣṭāya saikateṣṭābhyām saikateṣṭebhyaḥ
Ablativesaikateṣṭāt saikateṣṭābhyām saikateṣṭebhyaḥ
Genitivesaikateṣṭasya saikateṣṭayoḥ saikateṣṭānām
Locativesaikateṣṭe saikateṣṭayoḥ saikateṣṭeṣu

Compound saikateṣṭa -

Adverb -saikateṣṭam -saikateṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria