Declension table of ?saikatavat

Deva

MasculineSingularDualPlural
Nominativesaikatavān saikatavantau saikatavantaḥ
Vocativesaikatavan saikatavantau saikatavantaḥ
Accusativesaikatavantam saikatavantau saikatavataḥ
Instrumentalsaikatavatā saikatavadbhyām saikatavadbhiḥ
Dativesaikatavate saikatavadbhyām saikatavadbhyaḥ
Ablativesaikatavataḥ saikatavadbhyām saikatavadbhyaḥ
Genitivesaikatavataḥ saikatavatoḥ saikatavatām
Locativesaikatavati saikatavatoḥ saikatavatsu

Compound saikatavat -

Adverb -saikatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria