Declension table of ?saikata

Deva

MasculineSingularDualPlural
Nominativesaikataḥ saikatau saikatāḥ
Vocativesaikata saikatau saikatāḥ
Accusativesaikatam saikatau saikatān
Instrumentalsaikatena saikatābhyām saikataiḥ saikatebhiḥ
Dativesaikatāya saikatābhyām saikatebhyaḥ
Ablativesaikatāt saikatābhyām saikatebhyaḥ
Genitivesaikatasya saikatayoḥ saikatānām
Locativesaikate saikatayoḥ saikateṣu

Compound saikata -

Adverb -saikatam -saikatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria