Declension table of ?saikadvisaptaka

Deva

NeuterSingularDualPlural
Nominativesaikadvisaptakam saikadvisaptake saikadvisaptakāni
Vocativesaikadvisaptaka saikadvisaptake saikadvisaptakāni
Accusativesaikadvisaptakam saikadvisaptake saikadvisaptakāni
Instrumentalsaikadvisaptakena saikadvisaptakābhyām saikadvisaptakaiḥ
Dativesaikadvisaptakāya saikadvisaptakābhyām saikadvisaptakebhyaḥ
Ablativesaikadvisaptakāt saikadvisaptakābhyām saikadvisaptakebhyaḥ
Genitivesaikadvisaptakasya saikadvisaptakayoḥ saikadvisaptakānām
Locativesaikadvisaptake saikadvisaptakayoḥ saikadvisaptakeṣu

Compound saikadvisaptaka -

Adverb -saikadvisaptakam -saikadvisaptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria