Declension table of ?saikāvali

Deva

NeuterSingularDualPlural
Nominativesaikāvali saikāvalinī saikāvalīni
Vocativesaikāvali saikāvalinī saikāvalīni
Accusativesaikāvali saikāvalinī saikāvalīni
Instrumentalsaikāvalinā saikāvalibhyām saikāvalibhiḥ
Dativesaikāvaline saikāvalibhyām saikāvalibhyaḥ
Ablativesaikāvalinaḥ saikāvalibhyām saikāvalibhyaḥ
Genitivesaikāvalinaḥ saikāvalinoḥ saikāvalīnām
Locativesaikāvalini saikāvalinoḥ saikāvaliṣu

Compound saikāvali -

Adverb -saikāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria