Declension table of ?saikāvali

Deva

MasculineSingularDualPlural
Nominativesaikāvaliḥ saikāvalī saikāvalayaḥ
Vocativesaikāvale saikāvalī saikāvalayaḥ
Accusativesaikāvalim saikāvalī saikāvalīn
Instrumentalsaikāvalinā saikāvalibhyām saikāvalibhiḥ
Dativesaikāvalaye saikāvalibhyām saikāvalibhyaḥ
Ablativesaikāvaleḥ saikāvalibhyām saikāvalibhyaḥ
Genitivesaikāvaleḥ saikāvalyoḥ saikāvalīnām
Locativesaikāvalau saikāvalyoḥ saikāvaliṣu

Compound saikāvali -

Adverb -saikāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria