Declension table of ?saidhrika

Deva

NeuterSingularDualPlural
Nominativesaidhrikam saidhrike saidhrikāṇi
Vocativesaidhrika saidhrike saidhrikāṇi
Accusativesaidhrikam saidhrike saidhrikāṇi
Instrumentalsaidhrikeṇa saidhrikābhyām saidhrikaiḥ
Dativesaidhrikāya saidhrikābhyām saidhrikebhyaḥ
Ablativesaidhrikāt saidhrikābhyām saidhrikebhyaḥ
Genitivesaidhrikasya saidhrikayoḥ saidhrikāṇām
Locativesaidhrike saidhrikayoḥ saidhrikeṣu

Compound saidhrika -

Adverb -saidhrikam -saidhrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria