Declension table of ?saidhrakāvata

Deva

NeuterSingularDualPlural
Nominativesaidhrakāvatam saidhrakāvate saidhrakāvatāni
Vocativesaidhrakāvata saidhrakāvate saidhrakāvatāni
Accusativesaidhrakāvatam saidhrakāvate saidhrakāvatāni
Instrumentalsaidhrakāvatena saidhrakāvatābhyām saidhrakāvataiḥ
Dativesaidhrakāvatāya saidhrakāvatābhyām saidhrakāvatebhyaḥ
Ablativesaidhrakāvatāt saidhrakāvatābhyām saidhrakāvatebhyaḥ
Genitivesaidhrakāvatasya saidhrakāvatayoḥ saidhrakāvatānām
Locativesaidhrakāvate saidhrakāvatayoḥ saidhrakāvateṣu

Compound saidhrakāvata -

Adverb -saidhrakāvatam -saidhrakāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria