Declension table of ?saidhrakāvata

Deva

MasculineSingularDualPlural
Nominativesaidhrakāvataḥ saidhrakāvatau saidhrakāvatāḥ
Vocativesaidhrakāvata saidhrakāvatau saidhrakāvatāḥ
Accusativesaidhrakāvatam saidhrakāvatau saidhrakāvatān
Instrumentalsaidhrakāvatena saidhrakāvatābhyām saidhrakāvataiḥ saidhrakāvatebhiḥ
Dativesaidhrakāvatāya saidhrakāvatābhyām saidhrakāvatebhyaḥ
Ablativesaidhrakāvatāt saidhrakāvatābhyām saidhrakāvatebhyaḥ
Genitivesaidhrakāvatasya saidhrakāvatayoḥ saidhrakāvatānām
Locativesaidhrakāvate saidhrakāvatayoḥ saidhrakāvateṣu

Compound saidhrakāvata -

Adverb -saidhrakāvatam -saidhrakāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria