Declension table of ?saidhraka

Deva

NeuterSingularDualPlural
Nominativesaidhrakam saidhrake saidhrakāṇi
Vocativesaidhraka saidhrake saidhrakāṇi
Accusativesaidhrakam saidhrake saidhrakāṇi
Instrumentalsaidhrakeṇa saidhrakābhyām saidhrakaiḥ
Dativesaidhrakāya saidhrakābhyām saidhrakebhyaḥ
Ablativesaidhrakāt saidhrakābhyām saidhrakebhyaḥ
Genitivesaidhrakasya saidhrakayoḥ saidhrakāṇām
Locativesaidhrake saidhrakayoḥ saidhrakeṣu

Compound saidhraka -

Adverb -saidhrakam -saidhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria