Declension table of saiṃhika

Deva

NeuterSingularDualPlural
Nominativesaiṃhikam saiṃhike saiṃhikāni
Vocativesaiṃhika saiṃhike saiṃhikāni
Accusativesaiṃhikam saiṃhike saiṃhikāni
Instrumentalsaiṃhikena saiṃhikābhyām saiṃhikaiḥ
Dativesaiṃhikāya saiṃhikābhyām saiṃhikebhyaḥ
Ablativesaiṃhikāt saiṃhikābhyām saiṃhikebhyaḥ
Genitivesaiṃhikasya saiṃhikayoḥ saiṃhikānām
Locativesaiṃhike saiṃhikayoḥ saiṃhikeṣu

Compound saiṃhika -

Adverb -saiṃhikam -saiṃhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria