Declension table of ?saiṃhakaroṇa

Deva

MasculineSingularDualPlural
Nominativesaiṃhakaroṇaḥ saiṃhakaroṇau saiṃhakaroṇāḥ
Vocativesaiṃhakaroṇa saiṃhakaroṇau saiṃhakaroṇāḥ
Accusativesaiṃhakaroṇam saiṃhakaroṇau saiṃhakaroṇān
Instrumentalsaiṃhakaroṇena saiṃhakaroṇābhyām saiṃhakaroṇaiḥ saiṃhakaroṇebhiḥ
Dativesaiṃhakaroṇāya saiṃhakaroṇābhyām saiṃhakaroṇebhyaḥ
Ablativesaiṃhakaroṇāt saiṃhakaroṇābhyām saiṃhakaroṇebhyaḥ
Genitivesaiṃhakaroṇasya saiṃhakaroṇayoḥ saiṃhakaroṇānām
Locativesaiṃhakaroṇe saiṃhakaroṇayoḥ saiṃhakaroṇeṣu

Compound saiṃhakaroṇa -

Adverb -saiṃhakaroṇam -saiṃhakaroṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria