Declension table of ?sahyatā

Deva

FeminineSingularDualPlural
Nominativesahyatā sahyate sahyatāḥ
Vocativesahyate sahyate sahyatāḥ
Accusativesahyatām sahyate sahyatāḥ
Instrumentalsahyatayā sahyatābhyām sahyatābhiḥ
Dativesahyatāyai sahyatābhyām sahyatābhyaḥ
Ablativesahyatāyāḥ sahyatābhyām sahyatābhyaḥ
Genitivesahyatāyāḥ sahyatayoḥ sahyatānām
Locativesahyatāyām sahyatayoḥ sahyatāsu

Adverb -sahyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria