Declension table of ?sahyaparvata

Deva

MasculineSingularDualPlural
Nominativesahyaparvataḥ sahyaparvatau sahyaparvatāḥ
Vocativesahyaparvata sahyaparvatau sahyaparvatāḥ
Accusativesahyaparvatam sahyaparvatau sahyaparvatān
Instrumentalsahyaparvatena sahyaparvatābhyām sahyaparvataiḥ sahyaparvatebhiḥ
Dativesahyaparvatāya sahyaparvatābhyām sahyaparvatebhyaḥ
Ablativesahyaparvatāt sahyaparvatābhyām sahyaparvatebhyaḥ
Genitivesahyaparvatasya sahyaparvatayoḥ sahyaparvatānām
Locativesahyaparvate sahyaparvatayoḥ sahyaparvateṣu

Compound sahyaparvata -

Adverb -sahyaparvatam -sahyaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria