Declension table of ?sahūti

Deva

FeminineSingularDualPlural
Nominativesahūtiḥ sahūtī sahūtayaḥ
Vocativesahūte sahūtī sahūtayaḥ
Accusativesahūtim sahūtī sahūtīḥ
Instrumentalsahūtyā sahūtibhyām sahūtibhiḥ
Dativesahūtyai sahūtaye sahūtibhyām sahūtibhyaḥ
Ablativesahūtyāḥ sahūteḥ sahūtibhyām sahūtibhyaḥ
Genitivesahūtyāḥ sahūteḥ sahūtyoḥ sahūtīnām
Locativesahūtyām sahūtau sahūtyoḥ sahūtiṣu

Compound sahūti -

Adverb -sahūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria