Declension table of ?sahuri

Deva

NeuterSingularDualPlural
Nominativesahuri sahuriṇī sahurīṇi
Vocativesahuri sahuriṇī sahurīṇi
Accusativesahuri sahuriṇī sahurīṇi
Instrumentalsahuriṇā sahuribhyām sahuribhiḥ
Dativesahuriṇe sahuribhyām sahuribhyaḥ
Ablativesahuriṇaḥ sahuribhyām sahuribhyaḥ
Genitivesahuriṇaḥ sahuriṇoḥ sahurīṇām
Locativesahuriṇi sahuriṇoḥ sahuriṣu

Compound sahuri -

Adverb -sahuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria