Declension table of sahra

Deva

MasculineSingularDualPlural
Nominativesahraḥ sahrau sahrāḥ
Vocativesahra sahrau sahrāḥ
Accusativesahram sahrau sahrān
Instrumentalsahreṇa sahrābhyām sahraiḥ
Dativesahrāya sahrābhyām sahrebhyaḥ
Ablativesahrāt sahrābhyām sahrebhyaḥ
Genitivesahrasya sahrayoḥ sahrāṇām
Locativesahre sahrayoḥ sahreṣu

Compound sahra -

Adverb -sahram -sahrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria