Declension table of ?sahottha

Deva

MasculineSingularDualPlural
Nominativesahotthaḥ sahotthau sahotthāḥ
Vocativesahottha sahotthau sahotthāḥ
Accusativesahottham sahotthau sahotthān
Instrumentalsahotthena sahotthābhyām sahotthaiḥ sahotthebhiḥ
Dativesahotthāya sahotthābhyām sahotthebhyaḥ
Ablativesahotthāt sahotthābhyām sahotthebhyaḥ
Genitivesahotthasya sahotthayoḥ sahotthānām
Locativesahotthe sahotthayoḥ sahottheṣu

Compound sahottha -

Adverb -sahottham -sahotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria