Declension table of ?sahoditā

Deva

FeminineSingularDualPlural
Nominativesahoditā sahodite sahoditāḥ
Vocativesahodite sahodite sahoditāḥ
Accusativesahoditām sahodite sahoditāḥ
Instrumentalsahoditayā sahoditābhyām sahoditābhiḥ
Dativesahoditāyai sahoditābhyām sahoditābhyaḥ
Ablativesahoditāyāḥ sahoditābhyām sahoditābhyaḥ
Genitivesahoditāyāḥ sahoditayoḥ sahoditānām
Locativesahoditāyām sahoditayoḥ sahoditāsu

Adverb -sahoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria