Declension table of ?sahodita

Deva

NeuterSingularDualPlural
Nominativesahoditam sahodite sahoditāni
Vocativesahodita sahodite sahoditāni
Accusativesahoditam sahodite sahoditāni
Instrumentalsahoditena sahoditābhyām sahoditaiḥ
Dativesahoditāya sahoditābhyām sahoditebhyaḥ
Ablativesahoditāt sahoditābhyām sahoditebhyaḥ
Genitivesahoditasya sahoditayoḥ sahoditānām
Locativesahodite sahoditayoḥ sahoditeṣu

Compound sahodita -

Adverb -sahoditam -sahoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria