Declension table of ?sahodita

Deva

MasculineSingularDualPlural
Nominativesahoditaḥ sahoditau sahoditāḥ
Vocativesahodita sahoditau sahoditāḥ
Accusativesahoditam sahoditau sahoditān
Instrumentalsahoditena sahoditābhyām sahoditaiḥ sahoditebhiḥ
Dativesahoditāya sahoditābhyām sahoditebhyaḥ
Ablativesahoditāt sahoditābhyām sahoditebhyaḥ
Genitivesahoditasya sahoditayoḥ sahoditānām
Locativesahodite sahoditayoḥ sahoditeṣu

Compound sahodita -

Adverb -sahoditam -sahoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria