Declension table of ?sahodana

Deva

NeuterSingularDualPlural
Nominativesahodanam sahodane sahodanāni
Vocativesahodana sahodane sahodanāni
Accusativesahodanam sahodane sahodanāni
Instrumentalsahodanena sahodanābhyām sahodanaiḥ
Dativesahodanāya sahodanābhyām sahodanebhyaḥ
Ablativesahodanāt sahodanābhyām sahodanebhyaḥ
Genitivesahodanasya sahodanayoḥ sahodanānām
Locativesahodane sahodanayoḥ sahodaneṣu

Compound sahodana -

Adverb -sahodanam -sahodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria