Declension table of ?sahodana

Deva

MasculineSingularDualPlural
Nominativesahodanaḥ sahodanau sahodanāḥ
Vocativesahodana sahodanau sahodanāḥ
Accusativesahodanam sahodanau sahodanān
Instrumentalsahodanena sahodanābhyām sahodanaiḥ sahodanebhiḥ
Dativesahodanāya sahodanābhyām sahodanebhyaḥ
Ablativesahodanāt sahodanābhyām sahodanebhyaḥ
Genitivesahodanasya sahodanayoḥ sahodanānām
Locativesahodane sahodanayoḥ sahodaneṣu

Compound sahodana -

Adverb -sahodanam -sahodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria