Declension table of ?sahodakā

Deva

FeminineSingularDualPlural
Nominativesahodakā sahodake sahodakāḥ
Vocativesahodake sahodake sahodakāḥ
Accusativesahodakām sahodake sahodakāḥ
Instrumentalsahodakayā sahodakābhyām sahodakābhiḥ
Dativesahodakāyai sahodakābhyām sahodakābhyaḥ
Ablativesahodakāyāḥ sahodakābhyām sahodakābhyaḥ
Genitivesahodakāyāḥ sahodakayoḥ sahodakānām
Locativesahodakāyām sahodakayoḥ sahodakāsu

Adverb -sahodakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria