Declension table of ?sahodaka

Deva

NeuterSingularDualPlural
Nominativesahodakam sahodake sahodakāni
Vocativesahodaka sahodake sahodakāni
Accusativesahodakam sahodake sahodakāni
Instrumentalsahodakena sahodakābhyām sahodakaiḥ
Dativesahodakāya sahodakābhyām sahodakebhyaḥ
Ablativesahodakāt sahodakābhyām sahodakebhyaḥ
Genitivesahodakasya sahodakayoḥ sahodakānām
Locativesahodake sahodakayoḥ sahodakeṣu

Compound sahodaka -

Adverb -sahodakam -sahodakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria