Declension table of ?sahodaka

Deva

MasculineSingularDualPlural
Nominativesahodakaḥ sahodakau sahodakāḥ
Vocativesahodaka sahodakau sahodakāḥ
Accusativesahodakam sahodakau sahodakān
Instrumentalsahodakena sahodakābhyām sahodakaiḥ sahodakebhiḥ
Dativesahodakāya sahodakābhyām sahodakebhyaḥ
Ablativesahodakāt sahodakābhyām sahodakebhyaḥ
Genitivesahodakasya sahodakayoḥ sahodakānām
Locativesahodake sahodakayoḥ sahodakeṣu

Compound sahodaka -

Adverb -sahodakam -sahodakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria