Declension table of ?sahodairghatamasa

Deva

NeuterSingularDualPlural
Nominativesahodairghatamasam sahodairghatamase sahodairghatamasāni
Vocativesahodairghatamasa sahodairghatamase sahodairghatamasāni
Accusativesahodairghatamasam sahodairghatamase sahodairghatamasāni
Instrumentalsahodairghatamasena sahodairghatamasābhyām sahodairghatamasaiḥ
Dativesahodairghatamasāya sahodairghatamasābhyām sahodairghatamasebhyaḥ
Ablativesahodairghatamasāt sahodairghatamasābhyām sahodairghatamasebhyaḥ
Genitivesahodairghatamasasya sahodairghatamasayoḥ sahodairghatamasānām
Locativesahodairghatamase sahodairghatamasayoḥ sahodairghatamaseṣu

Compound sahodairghatamasa -

Adverb -sahodairghatamasam -sahodairghatamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria