Declension table of ?sahodā

Deva

MasculineSingularDualPlural
Nominativesahodāḥ sahodau sahodāḥ
Vocativesahodāḥ sahodau sahodāḥ
Accusativesahodām sahodau sahodāḥ sahodaḥ
Instrumentalsahodā sahodābhyām sahodābhiḥ
Dativesahode sahodābhyām sahodābhyaḥ
Ablativesahodaḥ sahodābhyām sahodābhyaḥ
Genitivesahodaḥ sahodoḥ sahodām sahodanām
Locativesahodi sahodoḥ sahodāsu

Compound sahodā -

Adverb -sahodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria