Declension table of ?sahoṭaja

Deva

MasculineSingularDualPlural
Nominativesahoṭajaḥ sahoṭajau sahoṭajāḥ
Vocativesahoṭaja sahoṭajau sahoṭajāḥ
Accusativesahoṭajam sahoṭajau sahoṭajān
Instrumentalsahoṭajena sahoṭajābhyām sahoṭajaiḥ sahoṭajebhiḥ
Dativesahoṭajāya sahoṭajābhyām sahoṭajebhyaḥ
Ablativesahoṭajāt sahoṭajābhyām sahoṭajebhyaḥ
Genitivesahoṭajasya sahoṭajayoḥ sahoṭajānām
Locativesahoṭaje sahoṭajayoḥ sahoṭajeṣu

Compound sahoṭaja -

Adverb -sahoṭajam -sahoṭajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria