Declension table of ?sahoṣita

Deva

NeuterSingularDualPlural
Nominativesahoṣitam sahoṣite sahoṣitāni
Vocativesahoṣita sahoṣite sahoṣitāni
Accusativesahoṣitam sahoṣite sahoṣitāni
Instrumentalsahoṣitena sahoṣitābhyām sahoṣitaiḥ
Dativesahoṣitāya sahoṣitābhyām sahoṣitebhyaḥ
Ablativesahoṣitāt sahoṣitābhyām sahoṣitebhyaḥ
Genitivesahoṣitasya sahoṣitayoḥ sahoṣitānām
Locativesahoṣite sahoṣitayoḥ sahoṣiteṣu

Compound sahoṣita -

Adverb -sahoṣitam -sahoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria