Declension table of ?sahoṣita

Deva

MasculineSingularDualPlural
Nominativesahoṣitaḥ sahoṣitau sahoṣitāḥ
Vocativesahoṣita sahoṣitau sahoṣitāḥ
Accusativesahoṣitam sahoṣitau sahoṣitān
Instrumentalsahoṣitena sahoṣitābhyām sahoṣitaiḥ
Dativesahoṣitāya sahoṣitābhyām sahoṣitebhyaḥ
Ablativesahoṣitāt sahoṣitābhyām sahoṣitebhyaḥ
Genitivesahoṣitasya sahoṣitayoḥ sahoṣitānām
Locativesahoṣite sahoṣitayoḥ sahoṣiteṣu

Compound sahoṣita -

Adverb -sahoṣitam -sahoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria