Declension table of ?sahitottara

Deva

NeuterSingularDualPlural
Nominativesahitottaram sahitottare sahitottarāṇi
Vocativesahitottara sahitottare sahitottarāṇi
Accusativesahitottaram sahitottare sahitottarāṇi
Instrumentalsahitottareṇa sahitottarābhyām sahitottaraiḥ
Dativesahitottarāya sahitottarābhyām sahitottarebhyaḥ
Ablativesahitottarāt sahitottarābhyām sahitottarebhyaḥ
Genitivesahitottarasya sahitottarayoḥ sahitottarāṇām
Locativesahitottare sahitottarayoḥ sahitottareṣu

Compound sahitottara -

Adverb -sahitottaram -sahitottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria