Declension table of ?sahitoru

Deva

NeuterSingularDualPlural
Nominativesahitoru sahitoruṇī sahitorūṇi
Vocativesahitoru sahitoruṇī sahitorūṇi
Accusativesahitoru sahitoruṇī sahitorūṇi
Instrumentalsahitoruṇā sahitorubhyām sahitorubhiḥ
Dativesahitoruṇe sahitorubhyām sahitorubhyaḥ
Ablativesahitoruṇaḥ sahitorubhyām sahitorubhyaḥ
Genitivesahitoruṇaḥ sahitoruṇoḥ sahitorūṇām
Locativesahitoruṇi sahitoruṇoḥ sahitoruṣu

Compound sahitoru -

Adverb -sahitoru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria