Declension table of ?sahitavyā

Deva

FeminineSingularDualPlural
Nominativesahitavyā sahitavye sahitavyāḥ
Vocativesahitavye sahitavye sahitavyāḥ
Accusativesahitavyām sahitavye sahitavyāḥ
Instrumentalsahitavyayā sahitavyābhyām sahitavyābhiḥ
Dativesahitavyāyai sahitavyābhyām sahitavyābhyaḥ
Ablativesahitavyāyāḥ sahitavyābhyām sahitavyābhyaḥ
Genitivesahitavyāyāḥ sahitavyayoḥ sahitavyānām
Locativesahitavyāyām sahitavyayoḥ sahitavyāsu

Adverb -sahitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria