Declension table of ?sahitavya

Deva

NeuterSingularDualPlural
Nominativesahitavyam sahitavye sahitavyāni
Vocativesahitavya sahitavye sahitavyāni
Accusativesahitavyam sahitavye sahitavyāni
Instrumentalsahitavyena sahitavyābhyām sahitavyaiḥ
Dativesahitavyāya sahitavyābhyām sahitavyebhyaḥ
Ablativesahitavyāt sahitavyābhyām sahitavyebhyaḥ
Genitivesahitavyasya sahitavyayoḥ sahitavyānām
Locativesahitavye sahitavyayoḥ sahitavyeṣu

Compound sahitavya -

Adverb -sahitavyam -sahitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria