Declension table of ?sahitatva

Deva

NeuterSingularDualPlural
Nominativesahitatvam sahitatve sahitatvāni
Vocativesahitatva sahitatve sahitatvāni
Accusativesahitatvam sahitatve sahitatvāni
Instrumentalsahitatvena sahitatvābhyām sahitatvaiḥ
Dativesahitatvāya sahitatvābhyām sahitatvebhyaḥ
Ablativesahitatvāt sahitatvābhyām sahitatvebhyaḥ
Genitivesahitatvasya sahitatvayoḥ sahitatvānām
Locativesahitatve sahitatvayoḥ sahitatveṣu

Compound sahitatva -

Adverb -sahitatvam -sahitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria