Declension table of ?sahitasthitā

Deva

FeminineSingularDualPlural
Nominativesahitasthitā sahitasthite sahitasthitāḥ
Vocativesahitasthite sahitasthite sahitasthitāḥ
Accusativesahitasthitām sahitasthite sahitasthitāḥ
Instrumentalsahitasthitayā sahitasthitābhyām sahitasthitābhiḥ
Dativesahitasthitāyai sahitasthitābhyām sahitasthitābhyaḥ
Ablativesahitasthitāyāḥ sahitasthitābhyām sahitasthitābhyaḥ
Genitivesahitasthitāyāḥ sahitasthitayoḥ sahitasthitānām
Locativesahitasthitāyām sahitasthitayoḥ sahitasthitāsu

Adverb -sahitasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria