Declension table of ?sahitasthita

Deva

NeuterSingularDualPlural
Nominativesahitasthitam sahitasthite sahitasthitāni
Vocativesahitasthita sahitasthite sahitasthitāni
Accusativesahitasthitam sahitasthite sahitasthitāni
Instrumentalsahitasthitena sahitasthitābhyām sahitasthitaiḥ
Dativesahitasthitāya sahitasthitābhyām sahitasthitebhyaḥ
Ablativesahitasthitāt sahitasthitābhyām sahitasthitebhyaḥ
Genitivesahitasthitasya sahitasthitayoḥ sahitasthitānām
Locativesahitasthite sahitasthitayoḥ sahitasthiteṣu

Compound sahitasthita -

Adverb -sahitasthitam -sahitasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria