Declension table of sahitasthita

Deva

MasculineSingularDualPlural
Nominativesahitasthitaḥ sahitasthitau sahitasthitāḥ
Vocativesahitasthita sahitasthitau sahitasthitāḥ
Accusativesahitasthitam sahitasthitau sahitasthitān
Instrumentalsahitasthitena sahitasthitābhyām sahitasthitaiḥ
Dativesahitasthitāya sahitasthitābhyām sahitasthitebhyaḥ
Ablativesahitasthitāt sahitasthitābhyām sahitasthitebhyaḥ
Genitivesahitasthitasya sahitasthitayoḥ sahitasthitānām
Locativesahitasthite sahitasthitayoḥ sahitasthiteṣu

Compound sahitasthita -

Adverb -sahitasthitam -sahitasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria